A 95-22 Yamagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 95/22
Title: Yamagītā
Dimensions: 19.5 x 9.5 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/549
Remarks: A 1328/6


Reel No. A 95-22

Inventory No.: 82701

Reel No.: A 95/22

Title Yamagītā

Remarks = A 1328/6

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.5 x 9.5 cm

Folios 5

Lines per Folio 6

Foliation figures in the middle right hand margin of the verso

Place of Deposit NAK

Accession No. 3/549

Manuscript Features

Full of grammatical and scribble errors,

Stamp Candrasamśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

yama uvāca ||

mṛtyu gacchamti bhūrloke vaiṣṇavānāṃ parityajet || (!)

avaiṣṇavānām gṛ(2)hṇīyāt (!) āneyaṃ svayate nara || 1 || (!)

duta uvāca (!) ||

kiṃ rūpaṃ vaiṣṇavānāṃ āvaiṣṇavānāṃ kathaṃ prabhu || (!)

taduktaṃ śro(3)tum ichāmi tan me vruhi ca me prabhu || 2 || (!)

yamauvāca || (!)

prativratā gṛhi yasya satyavādi sadā nara || (!)

atitaṃ (!) (4) pujyate nityaṃ dṛṣṭvā cakṣur na milayet || 3 || (fol.1v1–4)

End

aputro labhate putrān nirdhani la(1)bhate dhanaṃ || (!)

vyādhito mucyate roān vidyāś ca labhate phalaṃ || 42|| (!)

sākini bhutapretaś ca bhayaṃ(2) nāsti kadācana ||(!)

mucyate sarvapāpebhyoḥ(!) viṣṇulogo(!) sa gachati || 43 || (!)

paṭhite yamagītā(3)yāṃ(!) sarvvakāmaphalaṃpradā(!) || (!)

brahmaloko bhayaṃ nāsti yamaloko na gachati || 44 || || (!) (fol. 4v6–5r3)

Colophon

īti śrīyamakṛtā yamagitā samāptaṃ saṃpūrṇāṃ(!) || śubham || || || || || ||  (fol. 5r4) 

Microfilm Details

Reel No. A 95/22

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 11-06-2004

Bibliography